Original

कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे ।विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥ ६ ॥

Segmented

कच्चित् सौते न ते मोहः शाल्वम् दृष्ट्वा महा-आहवे विषादो वा रणम् दृष्ट्वा ब्रूहि मे त्वम् यथातथम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
सौते सौति pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मोहः मोह pos=n,g=m,c=1,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विषादो विषाद pos=n,g=m,c=1,n=s
वा वा pos=i
रणम् रण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s