Original

सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः ।नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ ५ ॥

Segmented

सौते किम् ते व्यवसितम् कस्माद् यासि पराङ्मुखः न एष वृष्णि-प्रवीरानाम् आहवे धर्म उच्यते

Analysis

Word Lemma Parse
सौते सौति pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
कस्माद् pos=n,g=n,c=5,n=s
यासि या pos=v,p=2,n=s,l=lat
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
आहवे आहव pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat