Original

नातिदूरापयाते तु रथे रथवरप्रणुत् ।धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् ॥ ४ ॥

Segmented

न अतिदूर-अपयाते तु रथे रथ-वर-प्रणुद् धनुः गृहीत्वा यन्तारम् लब्ध-सञ्ज्ञः ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
pos=i
अतिदूर अतिदूर pos=n,comp=y
अपयाते अपया pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
प्रणुद् प्रणुद् pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s