Original

न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज ।मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥ ३३ ॥

Segmented

न युक्तम् भवता त्यक्तुम् संग्रामम् दारुक-आत्मज मयि युद्ध-अर्थिनि भृशम् स त्वम् याहि यतो रणम्

Analysis

Word Lemma Parse
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
त्यक्तुम् त्यज् pos=vi
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
दारुक दारुक pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
युद्ध युद्ध pos=n,comp=y
अर्थिनि अर्थिन् pos=a,g=m,c=7,n=s
भृशम् भृशम् pos=i
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
याहि या pos=v,p=2,n=s,l=lot
यतो यतस् pos=i
रणम् रण pos=n,g=m,c=2,n=s