Original

कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् ।अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ ३२ ॥

Segmented

कदा वा सूत-पुत्र त्वम् जानीषे माम् भय-अर्दितम् अपयातम् रणम् हित्वा यथा कापुरुषम् तथा

Analysis

Word Lemma Parse
कदा कदा pos=i
वा वा pos=i
सूत सूत pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
भय भय pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
अपयातम् अपया pos=va,g=m,c=2,n=s,f=part
रणम् रण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
यथा यथा pos=i
कापुरुषम् कापुरुष pos=n,g=m,c=2,n=s
तथा तथा pos=i