Original

न जीवितमहं सौते बहु मन्ये कदाचन ।अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥ ३१ ॥

Segmented

न जीवितम् अहम् सौते बहु मन्ये कदाचन अपयातो रणाद् भीतः पृष्ठतो ऽभ्याहतः शरैः

Analysis

Word Lemma Parse
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सौते सौति pos=n,g=m,c=8,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कदाचन कदाचन pos=i
अपयातो अपया pos=va,g=m,c=1,n=s,f=part
रणाद् रण pos=n,g=m,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
पृष्ठतो पृष्ठतस् pos=i
ऽभ्याहतः अभ्याहन् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p