Original

तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः ।रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ॥ ३ ॥

Segmented

तम् तथा मोहितम् दृष्ट्वा सारथिः जवनैः हयैः रणाद् अपाहरत् तूर्णम् शिक्षितो दारुकिस् ततः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सारथिः सारथि pos=n,g=m,c=1,n=s
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
रणाद् रण pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
शिक्षितो शिक्षय् pos=va,g=m,c=1,n=s,f=part
दारुकिस् दारुकि pos=n,g=m,c=1,n=s
ततः ततस् pos=i