Original

त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः ।त्वयापनीतो विवशो न जीवेयं कथंचन ॥ २९ ॥

Segmented

त्यक्त्वा रणम् इमम् सौते पृष्ठतो ऽभ्याहतः शरैः त्वया अपनीतः विवशो न जीवेयम् कथंचन

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
रणम् रण pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सौते सौति pos=n,g=m,c=8,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽभ्याहतः अभ्याहन् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अपनीतः अपनी pos=va,g=m,c=1,n=s,f=part
विवशो विवश pos=a,g=m,c=1,n=s
pos=i
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i