Original

सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः ।मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥ २८ ॥

Segmented

सात्यकिम् बलदेवम् च ये च अन्ये अन्धक-वृष्णयः मया स्पर्धन्ति सततम् किम् नु वक्ष्यामि तान् अहम्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
बलदेवम् बलदेव pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
स्पर्धन्ति स्पृध् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s