Original

उपयातं दुराधर्षं शङ्खचक्रगदाधरम् ।पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ २७ ॥

Segmented

उपयातम् दुराधर्षम् शङ्ख-चक्र-गदा-धरम् पुरुषम् पुण्डरीकाक्षम् किम् वक्ष्यामि महा-भुजम्

Analysis

Word Lemma Parse
उपयातम् उपया pos=va,g=m,c=2,n=s,f=part
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s