Original

स च संभावयन्मां वै निवृत्तो हृदिकात्मजः ।तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥ २६ ॥

Segmented

स च संभावयन् माम् वै निवृत्तो हृदिक-आत्मजः तम् समेत्य रणम् त्यक्त्वा किम् वक्ष्यामि महा-रथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
संभावयन् सम्भावय् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
वै वै pos=i
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
हृदिक हृदिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
रणम् रण pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
किम् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s