Original

कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः ।शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ २५ ॥

Segmented

कृतवर्मा मया वीरो निर्यास्यन्न् एव वारितः शाल्वम् निवारयिष्ये ऽहम् तिष्ठ त्वम् इति सूतज

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
निर्यास्यन्न् निर्या pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
वारितः वारय् pos=va,g=m,c=1,n=s,f=part
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
निवारयिष्ये निवारय् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
सूतज सूतज pos=n,g=m,c=8,n=s