Original

भारं हि मयि संन्यस्य यातो मधुनिहा हरिः ।यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ॥ २४ ॥

Segmented

भारम् हि मयि संन्यस्य यातो मधुनिहा हरिः यज्ञम् भरत-सिंहस्य पार्थस्य अमित-तेजसः

Analysis

Word Lemma Parse
भारम् भार pos=n,g=m,c=2,n=s
हि हि pos=i
मयि मद् pos=n,g=,c=7,n=s
संन्यस्य संन्यस् pos=vi
यातो या pos=va,g=m,c=1,n=s,f=part
मधुनिहा मधुनिहन् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s