Original

धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा ।मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥ २३ ॥

Segmented

धिग् वाचा परिहासो ऽपि मम वा मद्विधस्य वा मृत्युना अभ्यधिकः सौते स त्वम् मा व्यपयाः पुनः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
परिहासो परिहास pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
वा वा pos=i
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
सौते सौति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
व्यपयाः व्यपया pos=v,p=2,n=s,l=lun_unaug
पुनः पुनर् pos=i