Original

प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ २२ ॥

Segmented

प्रद्युम्नो ऽयम् उपायाति भीतस् त्यक्त्वा महा-आहवम् धिग् एनम् इति वक्ष्यन्ति न तु वक्ष्यन्ति साधु इति

Analysis

Word Lemma Parse
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उपायाति उपाया pos=v,p=3,n=s,l=lat
भीतस् भी pos=va,g=m,c=1,n=s,f=part
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
आहवम् आहव pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i
वक्ष्यन्ति वच् pos=va,g=n,c=2,n=p,f=part
pos=i
तु तु pos=i
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i