Original

शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् ।स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः ॥ २१ ॥

Segmented

शूरम् संभावितम् सन्तम् नित्यम् पुरुष-मानिनम् स्त्रियः च वृष्णी-वीराणाम् किम् माम् वक्ष्यन्ति संगताः

Analysis

Word Lemma Parse
शूरम् शूर pos=n,g=m,c=2,n=s
संभावितम् सम्भावय् pos=va,g=m,c=2,n=s,f=part
सन्तम् अस् pos=va,g=m,c=2,n=s,f=part
नित्यम् नित्यम् pos=i
पुरुष पुरुष pos=n,comp=y
मानिनम् मानिन् pos=a,g=m,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
वृष्णी वृष्णी pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
संगताः संगम् pos=va,g=f,c=1,n=p,f=part