Original

चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ २० ॥

Segmented

चारुदेष्णः च दुर्धर्षस् तथा एव गद-सारणौ अक्रूरः च महा-बाहुः किम् माम् वक्ष्यति सारथे

Analysis

Word Lemma Parse
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षस् दुर्धर्ष pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
गद गद pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d
अक्रूरः अक्रूर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
सारथे सारथि pos=n,g=m,c=8,n=s