Original

हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा ।प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ॥ २ ॥

Segmented

प्रद्युम्ने पतिते राजन् परे च मुदिताः अभवन्

Analysis

Word Lemma Parse
प्रद्युम्ने प्रद्युम्न pos=n,g=m,c=7,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
परे पर pos=n,g=m,c=1,n=p
pos=i
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan