Original

किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः ।अपयातं रणात्सौते साम्बश्च समितिंजयः ॥ १९ ॥

Segmented

किम् वक्ष्यति शिनेः नप्ता नरसिंहो महा-धनुः अपयातम् रणात् सौते साम्बः च समितिंजयः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
नरसिंहो नरसिंह pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s
अपयातम् अपया pos=va,g=m,c=2,n=s,f=part
रणात् रण pos=n,g=m,c=5,n=s
सौते सौति pos=n,g=m,c=8,n=s
साम्बः साम्ब pos=n,g=m,c=1,n=s
pos=i
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s