Original

केशवस्याग्रजो वापि नीलवासा मदोत्कटः ।किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ १८ ॥

Segmented

केशवस्य अग्रजः वा अपि नील-वासाः मद-उत्कटः किम् वक्ष्यति महा-बाहुः बलदेवः समागतः

Analysis

Word Lemma Parse
केशवस्य केशव pos=n,g=m,c=6,n=s
अग्रजः अग्रज pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
नील नील pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बलदेवः बलदेव pos=n,g=m,c=1,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part