Original

स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे ।अपयानं पुनः सौते मैवं कार्षीः कथंचन ॥ १६ ॥

Segmented

स जानंः चरितम् कृत्स्नम् वृष्णीनाम् पृतना-मुखे अपयानम् पुनः सौते मा एवम् कार्षीः कथंचन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जानंः ज्ञा pos=va,g=m,c=1,n=s,f=part
चरितम् चरित pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
पृतना पृतना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
अपयानम् अपयान pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
सौते सौति pos=n,g=m,c=8,n=s
मा मा pos=i
एवम् एवम् pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i