Original

तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च ।विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥ १४ ॥

Segmented

तथा स्त्रियम् वै यो हन्ति वृद्धम् बालम् तथा एव च विरथम् विप्रकीर्णम् च भग्न-शस्त्र-आयुधम् तथा

Analysis

Word Lemma Parse
तथा तथा pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
वै वै pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
बालम् बाल pos=a,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
विरथम् विरथ pos=a,g=m,c=2,n=s
विप्रकीर्णम् विप्रकृ pos=va,g=m,c=2,n=s,f=part
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
तथा तथा pos=i