Original

न स वृष्णिकुले जातो यो वै त्यजति संगरम् ।यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ १३ ॥

Segmented

न स वृष्णि-कुले जातो यो वै त्यजति संगरम् यो वा निपतितम् हन्ति ते अस्मि इति च वादिनम्

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
त्यजति त्यज् pos=v,p=3,n=s,l=lat
संगरम् संगर pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
वादिनम् वादिन् pos=a,g=m,c=2,n=s