Original

दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन ।व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥ १२ ॥

Segmented

दारुक-आत्मज मा एवम् त्वम् पुनः कार्षीः कथंचन व्यपयानम् रणात् सौते जीवतो मम कर्हिचित्

Analysis

Word Lemma Parse
दारुक दारुक pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
मा मा pos=i
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i
व्यपयानम् व्यपयान pos=n,g=n,c=2,n=s
रणात् रण pos=n,g=m,c=5,n=s
सौते सौति pos=n,g=m,c=8,n=s
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
कर्हिचित् कर्हिचित् pos=i