Original

एकश्चासि महाबाहो बहवश्चापि दानवाः ।नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ॥ १० ॥

Segmented

एकः च असि महा-बाहो बहवः च अपि दानवाः न समम् रौक्मिणेयैः अहम् रणम् मत्वा अपयामि अहम्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
समम् सम pos=a,g=m,c=2,n=s
रौक्मिणेयैः रौक्मिणेय pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
रणम् रण pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
अपयामि अपया pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s