Original

वासुदेव उवाच ।शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे ।वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः ॥ १ ॥

Segmented

वासुदेव उवाच साल्व-बाण-अर्दिते तस्मिन् प्रद्युम्ने बलिनाम् वरे वृष्णयो भग्न-संकल्पाः विव्यथुः पृतना-आगताः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
साल्व शाल्व pos=n,comp=y
बाण बाण pos=n,comp=y
अर्दिते अर्दय् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रद्युम्ने प्रद्युम्न pos=n,g=m,c=7,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
विव्यथुः व्यथ् pos=v,p=3,n=p,l=lit
पृतना पृतना pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part