Original

पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ।यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ॥ ९ ॥

Segmented

पृथिव्याम् क्षत्रिय-इन्द्राः च पार्थिवाः स्वर्ग-काङ्क्षिणः यजन्ते माम् तथा वैश्याः स्वर्ग-लोक-जिगीषवः

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
तथा तथा pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
लोक लोक pos=n,comp=y
जिगीषवः जिगीषु pos=n,g=m,c=1,n=p