Original

मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः ।यजन्ते वेदविदुषो मां देवयजने स्थितम् ॥ ८ ॥

Segmented

मया क्रतु-शतैः इष्टम् बहुभिः सु आप्त-दक्षिणैः यजन्ते वेद-विद्वस् माम् देव-यजने स्थितम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
क्रतु क्रतु pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
सु सु pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
वेद वेद pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
यजने यजन pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part