Original

अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने ।सदिशं च नभः कायो वायुर्मनसि मे स्थितः ॥ ७ ॥

Segmented

अग्निः आस्यम् क्षितिः पादौ चन्द्र-आदित्यौ च लोचने सदिशम् च नभः कायो वायुः मनसि मे स्थितः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
आस्यम् आस्य pos=n,g=n,c=1,n=s
क्षितिः क्षिति pos=n,g=f,c=1,n=s
पादौ पाद pos=n,g=m,c=1,n=d
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
pos=i
लोचने लोचन pos=n,g=n,c=1,n=d
सदिशम् सदिश pos=a,g=n,c=1,n=s
pos=i
नभः नभस् pos=n,g=n,c=1,n=s
कायो काय pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part