Original

अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः ।अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ६ ॥

Segmented

अहम् शिवः च सोमः च कश्यपः च प्रजापतिः अहम् धाता विधाता च यज्ञः च अहम् द्विज-उत्तम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s