Original

सर्वेषामेव भूतानां पिता माता च माधवः ।गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ॥ ५५ ॥

Segmented

सर्वेषाम् एव भूतानाम् पिता माता च माधवः गच्छध्वम् एनम् शरणम् शरण्यम् कौरव-ऋषभाः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
कौरव कौरव pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p