Original

दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता ।आदिदेवमजं विष्णुं पुरुषं पीतवाससम् ॥ ५४ ॥

Segmented

दृष्ट्वा इमम् वृष्णि-शार्दूलम् स्मृतिः माम् इयम् आगता आदिदेवम् अजम् विष्णुम् पुरुषम् पीत-वाससम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
आदिदेवम् आदिदेव pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पीत पीत pos=a,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s