Original

स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः ।आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ॥ ५२ ॥

Segmented

स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः आस्ते हरिः अचिन्त्य-आत्मा क्रीडन्न् इव महा-भुजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
पुराणपुरुषो पुराणपुरुष pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
हरिः हरि pos=n,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्रीडन्न् क्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s