Original

यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः ।स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ॥ ५० ॥

Segmented

यः स देवो मया दृष्टः पुरा पद्म-निभ-ईक्षणः स एष पुरुष-व्याघ्र सम्बन्धी ते जनार्दनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सम्बन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s