Original

अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः ।अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ५ ॥

Segmented

अहम् विष्णुः अहम् ब्रह्मा शक्रः च अहम् सुर-अधिपः अहम् वैश्रवणो राजा यमः प्रेत-अधिपः तथा

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तथा तथा pos=i