Original

एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये ।आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ॥ ४९ ॥

Segmented

एतद् दृष्टम् मया राजंस् तस्मिन् प्राप्ते युग-क्षये आश्चर्यम् भरत-श्रेष्ठ सर्व-धर्म-भृताम् वर

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s