Original

मार्कण्डेय उवाच ।इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः ।प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः ॥ ४८ ॥

Segmented

मार्कण्डेय उवाच इति उक्त्वा अन्तर्हितः तात स देवः परम-अद्भुतः प्रजाः च इमाः प्रपश्यामि विचित्रा बहुधा कृताः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अद्भुतः अद्भुत pos=a,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
विचित्रा विचित्र pos=a,g=f,c=2,n=p
बहुधा बहुधा pos=i
कृताः कृ pos=va,g=f,c=2,n=p,f=part