Original

आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च ।लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ॥ ४७ ॥

Segmented

आकाशम् पृथिवीम् ज्योतिः वायुम् सलिलम् एव च लोके यत् च भवेत् शेषम् इह स्थावर-जंगमम्

Analysis

Word Lemma Parse
आकाशम् आकाश pos=n,g=n,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शेषम् शेष pos=n,g=n,c=1,n=s
इह इह pos=i
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s