Original

ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे ।एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ॥ ४६ ॥

Segmented

ततो विबुद्धे तस्मिन् तु सर्व-लोक-पितामहे एकीभूतो हि स्रक्ष्यामि शरीराद् द्विज-सत्तम

Analysis

Word Lemma Parse
ततो ततस् pos=i
विबुद्धे विबुध् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहे पितामह pos=n,g=m,c=7,n=s
एकीभूतो एकीभू pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
स्रक्ष्यामि सृज् pos=v,p=1,n=s,l=lrt
शरीराद् शरीर pos=n,g=n,c=5,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s