Original

यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः ।तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ ४५ ॥

Segmented

यावत् स भगवान् ब्रह्मा न बुध्यति महा-तपाः तावत् त्वम् इह विप्र-ऋषे विश्रब्धः चर वै सुखम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
इह इह pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
विश्रब्धः विश्रम्भ् pos=va,g=m,c=1,n=s,f=part
चर चर् pos=v,p=2,n=s,l=lot
वै वै pos=i
सुखम् सुख pos=n,g=n,c=2,n=s