Original

ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया ।आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः ॥ ४४ ॥

Segmented

ततो ऽसि वक्त्राद् विप्रर्षे द्रुतम् निःसारितो मया आख्यातः ते मया च आत्मा दुर्ज्ञेयो ऽपि सुर-असुरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
निःसारितो निःसारय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दुर्ज्ञेयो दुर्ज्ञेय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p