Original

अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम ।दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ॥ ४३ ॥

Segmented

अभ्यन्तरम् शरीरस्य प्रविष्टो ऽसि यदा मम दृष्ट्वा लोकम् समस्तम् च विस्मितो न अवबुध्यसे

Analysis

Word Lemma Parse
अभ्यन्तरम् अभ्यन्तर pos=n,g=n,c=2,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
यदा यदा pos=i
मम मद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
समस्तम् समस्त pos=a,g=m,c=2,n=s
pos=i
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat