Original

सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् ।विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् ॥ ४२ ॥

Segmented

सर्वम् एक-अर्णवम् दृष्ट्वा नष्टम् स्थावर-जङ्गमम् विक्लवो ऽसि मया ज्ञातस् ततस् ते दर्शितम् जगत्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
अर्णवम् अर्णव pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
नष्टम् नश् pos=va,g=n,c=2,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
विक्लवो विक्लव pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
ज्ञातस् ज्ञा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=4,n=s
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s