Original

मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा ।असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ ४१ ॥

Segmented

मया च विप्र दत्तो ऽयम् वरस् ते ब्रह्म-रूपिणा असकृत् परितुष्टेन विप्र-ऋषि-गण-पूजित

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
वरस् वर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s
असकृत् असकृत् pos=i
परितुष्टेन परितुष् pos=va,g=m,c=3,n=s,f=part
विप्र विप्र pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
पूजित पूजय् pos=va,g=m,c=8,n=s,f=part