Original

एवं सर्वमहं कालमिहासे मुनिसत्तम ।अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥ ४० ॥

Segmented

एवम् सर्वम् अहम् कालम् इह आसे मुनि-सत्तम अशिशुः शिशु-रूपेण यावद् ब्रह्मा न बुध्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
इह इह pos=i
आसे आस् pos=v,p=1,n=s,l=lat
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अशिशुः अशिशु pos=a,g=m,c=1,n=s
शिशु शिशु pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
यावद् यावत् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat