Original

अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः ।विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ ४ ॥

Segmented

अहम् नारायणो नाम प्रभवः शाश्वतो ऽव्ययः विधाता सर्व-भूतानाम् संहर्ता च द्विज-उत्तम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्रभवः प्रभव pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
संहर्ता संहर्तृ pos=a,g=m,c=1,n=s
pos=i
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s