Original

यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् ।तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ॥ ३९ ॥

Segmented

यावद् युगानाम् विप्रर्षे सहस्र-परिवर्तनम् तावत् स्वपिमि विश्वात्मा सर्व-लोक-पितामहः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
युगानाम् युग pos=n,g=n,c=6,n=p
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
सहस्र सहस्र pos=n,comp=y
परिवर्तनम् परिवर्तन pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
स्वपिमि स्वप् pos=v,p=1,n=s,l=lat
विश्वात्मा विश्वात्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s