Original

अर्धं मम शरीरस्य सर्वलोकपितामहः ।अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ३८ ॥

Segmented

अर्धम् मम शरीरस्य सर्व-लोक-पितामहः अहम् नारायणो नाम शङ्ख-चक्र-गदा-धरः

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
नाम नाम pos=i
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s