Original

यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज ।सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ॥ ३६ ॥

Segmented

यत् च किंचित् त्वया प्राप्तम् मयि क्लेश-आत्मकम् द्विज सुख-उदयाय तत् सर्वम् श्रेयसे च ते अनघ

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
क्लेश क्लेश pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
सुख सुख pos=n,comp=y
उदयाय उदय pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s