Original

एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम ।सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ३५ ॥

Segmented

एवम् प्रणिहितः सम्यङ् मया आत्मा मुनि-सत्तम सर्व-भूतेषु विप्र-इन्द्र न च माम् वेत्ति कश्चन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रणिहितः प्रणिधा pos=va,g=m,c=1,n=s,f=part
सम्यङ् सम्यक् pos=i
मया मद् pos=n,g=,c=3,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s